Loading...
अथर्ववेद > काण्ड 20 > सूक्त 36

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 36/ मन्त्र 5
    सूक्त - भरद्वाजः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३६

    तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः। तु॑विग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमिषे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ॥

    स्वर सहित पद पाठ

    तम् । पृ॒च्छन्ती॑ । वज्र॑ऽहस्तम् । र॒थे॒ऽस्थम् । इन्द्र॑म् । वेपी॑ । वक्व॑री । यस्य॑ । नु । गी: ॥ तु॒वि॒ऽग्रा॒भम् । तु॒वि॒ऽकू॒र्मिम् । र॒भ॒:ऽदाम् । गा॒तुम् । इ॒षे॒ । नक्ष॑ते । तुम्र॑म् । अच्छ॑ ॥३६.५॥


    स्वर रहित मन्त्र

    तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः। तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥

    स्वर रहित पद पाठ

    तम् । पृच्छन्ती । वज्रऽहस्तम् । रथेऽस्थम् । इन्द्रम् । वेपी । वक्वरी । यस्य । नु । गी: ॥ तुविऽग्राभम् । तुविऽकूर्मिम् । रभ:ऽदाम् । गातुम् । इषे । नक्षते । तुम्रम् । अच्छ ॥३६.५॥

    अथर्ववेद - काण्ड » 20; सूक्त » 36; मन्त्र » 5

    भाषार्थ -
    (যস্য) যে [পুরুষের] (গীঃ) বাণী (নু) নিশ্চিতরূপে (বেপী) কম্পনশীল [অপ্রতিরোধ্য চলমান] এবং (বক্বরী) বাকশক্তিযুক্ত, (তম্) সেই (বজ্রহস্তম্) বজ্র [অস্ত্র] হাতে ধারণকারী (রথেষ্ঠাম্) রথারূঢ়, (তুবিগ্রাভম্) অনেককে সহায়তাকারী, (তুবিকূর্মিম্) বহু কর্মকারী, (রভোদাম্) বেগযুক্ত শক্তি প্রদানকারী, (গাতুম্) বেদ গানকারী/গায়ক, (তুম্রম্) বিঘ্ন নাশকারী (ইন্দ্রম্) ইন্দ্র [পরম ঐশ্বর্যবান পুরুষকে] (ইষে) অন্নাদির জন্য (পৃচ্ছন্তী) জিজ্ঞাসমান [স্ত্রী] (অচ্ছ) উত্তমরূপে (নক্ষতে) প্রাপ্ত হয় ॥৫॥

    भावार्थ - ব্রহ্মচারিণী কন্যা ভালোভাবে নিশ্চয়ই শুভ গুণবান্ ঐশ্বর্যবান্ পুরুষকে বিবাহের জন্য স্বীকার করে ॥৫॥

    इस भाष्य को एडिट करें
    Top