Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 11
    सूक्त - देवता - प्रजापतिः छन्दः - अनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति। इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम् ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इति॑ । म॑हान् । अ॒ग्नम्‌ । धाव॑न्त॒म् । अनु॑ । धावति ॥ इ॒मा: । तत् । अ॑स्य॒ । गा: । र॑क्ष॒ । यभ॒ । माम् । अ॑द्धि॒ । औद॒नम् ॥११३६.११॥


    स्वर रहित मन्त्र

    महानग्नी महानग्नं धावन्तमनु धावति। इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इति । महान् । अग्नम्‌ । धावन्तम् । अनु । धावति ॥ इमा: । तत् । अस्य । गा: । रक्ष । यभ । माम् । अद्धि । औदनम् ॥११३६.११॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 11

    भाषार्थ -
    (মহানগ্নী) মহা-অপঠিতা পত্নী, (ধাবন্তম্) ভয়ে ধাবন করে (মহানগ্নম্) মহা-অপঠিত পতির (অনু) পেছন-পেছন লাঠি নিয়ে (১০) (ধাবতি) ধাবন করে, এবং বলে, (তদ্) সেই (অস্য) এই ঘরের (ইমাঃ গাঃ) এই গাভীদের (রক্ষ) তুমি রক্ষা করো, (মা যভ) আমার সাথে গৃহস্থধর্ম পালন করো, এবং সুখপূর্বক (ওদনম্) ভাত (আ অদ্ধি) পেট ভরে খাও।

    इस भाष्य को एडिट करें
    Top