Loading...
अथर्ववेद > काण्ड 20 > सूक्त 136

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 136/ मन्त्र 9
    सूक्त - देवता - प्रजापतिः छन्दः - निचृदनुष्टुप् सूक्तम् - कुन्ताप सूक्त

    म॑हान॒ग्न्युप॑ ब्रूते स्वसा॒वेशि॑तं॒ पसः॑। इ॒त्थं फल॑स्य॒ वृक्ष॑स्य॒ शूर्पे॑ शूर्पं॒ भजे॑महि ॥

    स्वर सहित पद पाठ

    म॒हा॒न् । अ॒ग्नी इति॑ । उप॑ । ब्रू॒ते॒ । स्व॑सा॒ । आ॒ऽवेशि॑त॒म् । पस: ॥ इ॒त्थम् । फल॑स्य॒ । वृक्ष॑स्य॒ । शूर्पे॑ । शूर्प॒म् । भजे॑महि ॥१३६.९॥


    स्वर रहित मन्त्र

    महानग्न्युप ब्रूते स्वसावेशितं पसः। इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥

    स्वर रहित पद पाठ

    महान् । अग्नी इति । उप । ब्रूते । स्वसा । आऽवेशितम् । पस: ॥ इत्थम् । फलस्य । वृक्षस्य । शूर्पे । शूर्पम् । भजेमहि ॥१३६.९॥

    अथर्ववेद - काण्ड » 20; सूक्त » 136; मन्त्र » 9

    भाषार्थ -
    (মহানগ্নী) মহা-অপঠিতা পত্নী (উপব্রূতে) পতিকে বলে, (অসৌ) হে পতি! তুমি গৃহজীবনে (পসঃ) কলহ দ্বারা বিনাশ (সু আবেশিতম্) উপস্থিত করেছো। এইজন্য (বৃক্ষস্য) জমিতে কাটা (ফলস্য) ফলরূপে প্রাপ্ত সবজি/শস্যকে, (শূর্পে) শূর্প/কুলা-এর মধ্যে, (শূর্পম্) এক-এক শূর্প/কূলা পরিমাপ/পরিমাণ করে (ইত্থম্) এমনভাবে (ভজেমহি) আমরা নিজ-নিজ অংশ ভাগ করি।

    - [বৃক্ষস্য=ওব্রশ্চূ ছেদনে। বৃক্ষো ব্রশ্চনাৎ (নিরু০ ১২.৩.২৯); তথা বৃক্ষো ব্রশ্চনাৎ বৃত্বা ক্ষাং তিষ্ঠতীতি বা (নিরু০ ২.২.৬)। পসঃ=পসি নাশনে।]

    इस भाष्य को एडिट करें
    Top