Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 13
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्येदु॒ प्र ब्रू॑हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा॑णि॒ नव्य॑ उ॒क्थैः। यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा॑णो निरि॒णाति॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    अ॒स्य । इत् । ऊं॒ इंति॑ । प्र । ब्रू॒हि॒ । पू॒र्व्याणि॑ । तु॒रस्य॑ । कर्मा॑णि । नव्य॑: । उ॒थ्यै: ॥ यु॒धे । यत् । इ॒ष्णा॒न: । आयु॑धानि । ऋ॒धा॒यमा॑ण: । नि॒ऽरि॒णाति॑ ॥३५.१३॥


    स्वर रहित मन्त्र

    अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः। युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥

    स्वर रहित पद पाठ

    अस्य । इत् । ऊं इंति । प्र । ब्रूहि । पूर्व्याणि । तुरस्य । कर्माणि । नव्य: । उथ्यै: ॥ युधे । यत् । इष्णान: । आयुधानि । ऋधायमाण: । निऽरिणाति ॥३५.१३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 13

    भाषार्थ -
    হে পরমেশ্বর! (নব্যঃ) আপনিই স্তুতিযোগ্য। আপনি, (তুরস্য) আধ্যাত্মমার্গে শীঘ্রকারী (অস্য ইৎ উ) এই উপাসকের প্রতি, (উক্থৈঃ) বৈদিক-সূক্তি-সমূহ দ্বারা, (পূর্ব্যাণি) অনাদিকাল থেকে প্রাপ্ত (কর্মাণি) সৎকর্মের (প্রব্রূহি) উপদেশ করেন, (যদ্) কেননা এই [উপাসক] (ঋঘায়মাণঃ) আসুরিক প্রবৃত্তি-সমূহ বিনাশ করে, তদর্থে (আয়ুধানি) তদুপযোগী আয়ুধ (ইষ্ণানঃ) কামনা করে, (যুধে) দেবাসুর-সংগ্রামে (শত্রূন্) আসুরিক শত্রুদের (নিরিণাতি) বধ করে।

    - [ঋঘায়মাণঃ=ঋ (রেষণে)+ঘ (হন্)+ক্যচ্+শানচ্।]

    इस भाष्य को एडिट करें
    Top