Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 3
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा॑म्याङ्गू॒षमा॒स्येन। मंहि॑ष्ठ॒मच्छो॑क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा॑वृ॒धध्यै॑ ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्यम् । उ॒प॒ऽमम् । स्व॒:ऽसाम् । भरा॑मि । आ॒ङ्गू॒षम् । आ॒स्ये॑न ॥ मंहि॑ष्ठम् । अच्छो॑क्तिऽभि: । म॒तो॒नाम् । सु॒वृ॒क्तिऽभि॑: । सू॒रिम् । व॒वृ॒धध्यै॑ ३५.३॥


    स्वर रहित मन्त्र

    अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन। मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्यम् । उपऽमम् । स्व:ऽसाम् । भरामि । आङ्गूषम् । आस्येन ॥ मंहिष्ठम् । अच्छोक्तिऽभि: । मतोनाम् । सुवृक्तिऽभि: । सूरिम् । ववृधध्यै ३५.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 3

    भाषार्थ -
    (বাবৃধধ্যৈ) সর্বতোন্মুখী বৃদ্ধির জন্য—(মহিষ্ঠম্) পূজনীয়, মহাদানী (সূরিম্) তথা সর্বপ্রেরক পরমেশ্বরের প্রতি—(মতীনাম্) মতিমান্ স্তোতাদের (সুবৃক্তিভিঃ) সর্বদা দোষবর্জিত (অচ্ছোক্তিভিঃ) উত্তম সূক্তিসমূহ দ্বারা (ভরামি) আমি স্তুতি অর্পণ করি। এবং (বাবৃধধ্যৈ) সকলের বৃদ্ধির নিমিত্ত/জন্য, আমি উপাসক, (অস্মৈ ইৎ উ) এই পরমেশ্বরের প্রতি (উপমম্) উপমার যোগ্য, (স্বর্ষাম্) তথা সুখদায়ক, (ত্যম্) সেই প্রসিদ্ধ (আঙ্গূষম্) ঘোষযুক্ত সামগান, (আস্যেন) মুখোচ্চারণ দ্বারা (ভরামি) আমি স্তুতি অর্পণ করি।

    - [মুখোচ্চারণ দ্বারা স্তুতি করলে শ্রোতাদেরও আধ্যাত্ম-বৃদ্ধি হতে পারে।]

    इस भाष्य को एडिट करें
    Top