Loading...
अथर्ववेद > काण्ड 3 > सूक्त 20

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 20/ मन्त्र 4
    सूक्त - वसिष्ठः देवता - सोमः, अग्निः, आदित्यः, विष्णुः, ब्रह्मा, बृहस्पतिः छन्दः - अनुष्टुप् सूक्तम् - रयिसंवर्धन सूक्त

    सोमं॒ राजा॑न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे। आ॑दि॒त्यं विष्णुं॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥

    स्वर सहित पद पाठ

    सोम॑म् । राजा॑नम् । अव॑से । अ॒ग्निम् । गी॒:ऽभि: । ह॒वा॒म॒हे॒ । आ॒दि॒त्यम् । विष्णु॑म् । सूर्य॑म् । ब्र॒ह्माण॑म् । च॒ । बृह॒स्पति॑म् ॥२०.४॥


    स्वर रहित मन्त्र

    सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे। आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥

    स्वर रहित पद पाठ

    सोमम् । राजानम् । अवसे । अग्निम् । गी:ऽभि: । हवामहे । आदित्यम् । विष्णुम् । सूर्यम् । ब्रह्माणम् । च । बृहस्पतिम् ॥२०.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 20; मन्त्र » 4

    भाषार्थ -
    (সোমম্ রাজানম্) সর্বোৎপাদক অতঃ সকলের রাজা পরমেশ্বরের, এবং (অগ্নিম্) অগ্নির সদৃশ প্রকাশমান পরমেশ্বরের, (অবসে) নিজ রক্ষার্থে, (গীর্ভিঃ) স্তুতিরূপা বেদবাণীর দ্বারা (হবামহে) আমরা আহ্বান করছি/করি। এবং (আদিত্যম্, বিষ্ণুম্, সূর্যম্, ব্রহ্মাণম্ চ বৃহস্পতিম্)১ আদিত্য নামক, সর্বব্যাপক, সর্বপ্রেরক, চতুর্বেদবিদ্, বৃহৎ-ব্রহ্মান্ডের পতি পরমেশ্বরের স্তুতিবাণীর দ্বারা আমরা আহ্বান করছি/করি।

    इस भाष्य को एडिट करें
    Top