Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 3
    सूक्त - भृग्वङ्गिराः देवता - हरिणः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    अ॒दो यद॑व॒रोच॑ते॒ चतु॑ष्पक्षमिव छ॒दिः। तेना॑ ते॒ सर्वं॑ क्षेत्रि॒यमङ्गे॑भ्यो नाशयामसि ॥

    स्वर सहित पद पाठ

    अ॒द: । यत् । अ॒व॒ऽरोच॑ते । चतु॑ष्पक्षम्ऽइव । छ॒दि: । तेन॑ । ते॒ । सर्व॑म् । क्षे॒त्रि॒यम् । अङ्गे॑भ्य: । ना॒श॒या॒म॒सि॒ ॥७.३॥


    स्वर रहित मन्त्र

    अदो यदवरोचते चतुष्पक्षमिव छदिः। तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥

    स्वर रहित पद पाठ

    अद: । यत् । अवऽरोचते । चतुष्पक्षम्ऽइव । छदि: । तेन । ते । सर्वम् । क्षेत्रियम् । अङ्गेभ्य: । नाशयामसि ॥७.३॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 3

    भाषार्थ -
    (অদঃ) তা/সেই দৃশ্যমান (যদ্) যা (অবরোচতে) নীচে পৃথিবীর দিকে চমকিত হয়/দেদীপ্যমান, (চতুষ্পক্ষম্) চার কোণবিশিষ্ট (ছদি) ছাদের (ইব) সদৃশ । (তেন) তা দ্বারা (তে অঙ্গেভ্যঃ) তোমার অঙ্গ থেকে (সর্বম্ ক্ষেত্রিয়ম্) সব ক্ষেত্রিয় রোগকে (নাশয়ামসি) আমি নষ্ট করি।

    इस भाष्य को एडिट करें
    Top