Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 4
    सूक्त - भृग्वङ्गिराः देवता - तारागणः छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    अ॒मू ये दि॒वि सु॒भगे॑ वि॒चृतौ॒ नाम॒ तार॑के। वि क्षे॑त्रि॒यस्य॑ मुञ्चतामध॒मं पाश॑मुत्त॒मम् ॥

    स्वर सहित पद पाठ

    अ॒मू इति॑ । ये इति॑ । दि॒वि । सु॒भगे॒ इति॑ । सु॒ऽभगे॑ । वि॒ऽचृतौ॑ । नाम॑ । तार॑के॒ इति॑ । वि । क्षे॒त्रि॒यस्य॑ । मु॒ञ्च॒ता॒म् । अ॒ध॒मम् । पाश॑म् । उ॒त्ऽत॒मम् ॥७.४॥


    स्वर रहित मन्त्र

    अमू ये दिवि सुभगे विचृतौ नाम तारके। वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥

    स्वर रहित पद पाठ

    अमू इति । ये इति । दिवि । सुभगे इति । सुऽभगे । विऽचृतौ । नाम । तारके इति । वि । क्षेत्रियस्य । मुञ्चताम् । अधमम् । पाशम् । उत्ऽतमम् ॥७.४॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 4

    भाषार्थ -
    (অমূ যে) সেই দুই যা (সুভগে) উত্তম ভাগ্যশালী, (বিচৃতৌ নাম তারকে) এবং বিচৃৎ নামবিশিষ্ট দুটি তারা (দিবি) দ্যুলোকে বিদ্যমান, তা (অধমম্) শরীরের অধোভাগের, (উত্তমম্) এবং ঊর্ধ্ব ভাগের (ক্ষেত্রিয়স্য) ক্ষেত্রিয়-রোগসম্বন্ধী (পাশম্) ফাঁদ/বন্ধন (বি মুঞ্চতাম্) বিমুক্ত করুক।

    इस भाष्य को एडिट करें
    Top