Loading...
अथर्ववेद > काण्ड 3 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 3/ सूक्त 7/ मन्त्र 6
    सूक्त - भृग्वङ्गिराः देवता - यक्ष्मनाशनम् छन्दः - अनुष्टुप् सूक्तम् - यक्ष्मनाशन सूक्त

    यदा॑सु॒तेः क्रि॒यमा॑णायाः क्षेत्रि॒यं त्वा॑ व्यान॒शे। वेदा॒हं तस्य॑ भेष॒जं क्षे॑त्रि॒यं ना॑शयामि॒ त्वत् ॥

    स्वर सहित पद पाठ

    यत् । आ॒ऽसु॒ते: । क्रि॒यमा॑णाया: । क्षे॒त्रि॒यम् । त्वा॒ । वि॒ऽआ॒न॒शे । वेद॑ । अ॒हम् । तस्य॑ । भे॒ष॒जम् । क्षे॒त्रि॒यम् । ना॒श॒या॒मि॒ । त्वत् ॥७.६॥


    स्वर रहित मन्त्र

    यदासुतेः क्रियमाणायाः क्षेत्रियं त्वा व्यानशे। वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत् ॥

    स्वर रहित पद पाठ

    यत् । आऽसुते: । क्रियमाणाया: । क्षेत्रियम् । त्वा । विऽआनशे । वेद । अहम् । तस्य । भेषजम् । क्षेत्रियम् । नाशयामि । त्वत् ॥७.६॥

    अथर्ववेद - काण्ड » 3; सूक्त » 7; मन्त्र » 6

    भाषार्थ -
    (ক্রিয়মাণায়াঃ) ক্রিয়মাণ (আসুতেঃ) প্রসব ক্রিয়ার সময় (যৎ ক্ষেত্রিয়ম্) যে শারীরিক রোগ (ত্বা ব্যানশে) তোমার মধ্যে ব্যপ্ত হয়েছে/হয়ে গেছে, (তস্য) তার (ভেষজম্) ঔষধ (অহম্ বেদ) আমি জানি, (ত্বৎ) তোমার থেকে (ক্ষেত্রিয়ম্) শরীর-সম্বন্ধী রোগকে (নাশয়ামি) আমি নষ্ট করি।

    इस भाष्य को एडिट करें
    Top