Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 15
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रादयो देवताः छन्दः - विराडनुष्टुप् स्वरः - ऋषभः
    7

    उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः॥१५॥

    स्वर सहित पद पाठ

    उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥


    स्वर रहित मन्त्र

    उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥


    स्वर रहित पद पाठ

    उक्ताः। संचरा इति सम्ऽचराः। एताः। ऐन्द्राग्नाः। कृष्णाः। वारुणाः। पृश्नयः। मारुताः। कापाः। तूपराः॥१५॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 15
    Acknowledgment

    पदार्थ -
    हे मनुष्यो! तुम को (एताः) ये (उक्ताः) कहे हुए (सञ्चराः) जो अच्छे प्रकार चलने हारे पशु आदि हैं, वे (ऐन्द्राग्नाः) इन्द्र और अग्नि देवता वाले। जो (कृष्णाः) खींचने वा जोतने हारे हैं, वे (वारुणाः) वरुण देवता वाले और जो (पृश्नयः) चित्र-विचित्र चिह्न युक्त (मारुताः) मनुष्य के से स्वभाव वाले (तूपराः) हिंसक हैं, वे (कायाः) प्रजापति देवता वाले हैं, यह जानना चाहिये॥१५॥

    भावार्थ - जो नाना प्रकार के देशों में आने-जाने वाले पशु आदि प्राणी हैं, उनसे मनुष्य यथायोग्य उपकार लेवें॥१५॥

    इस भाष्य को एडिट करें
    Top