Loading...
यजुर्वेद अध्याय - 24

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 24/ मन्त्र 15
    ऋषिः - प्रजापतिर्ऋषिः देवता - इन्द्रादयो देवताः छन्दः - विराडनुष्टुप् स्वरः - ऋषभः
    83

    उ॒क्ताः स॑ञ्च॒राऽएता॑ऽऐन्द्रा॒ग्नाः कृ॒ष्णा वा॑रु॒णाः पृश्न॑यो मारु॒ताः का॒यास्तू॑प॒राः॥१५॥

    स्वर सहित पद पाठ

    उ॒क्ताः। सं॒च॒रा इति॑ सम्ऽच॒राः। एताः॑। ऐ॒न्द्रा॒ग्नाः। कृ॒ष्णाः। वा॒रु॒णाः। पृश्न॑यः। मा॒रु॒ताः। का॒याः। तू॒प॒राः ॥१५ ॥


    स्वर रहित मन्त्र

    उक्ताः सञ्चराऽएताऽऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुताः कायास्तूपराः ॥


    स्वर रहित पद पाठ

    उक्ताः। संचरा इति सम्ऽचराः। एताः। ऐन्द्राग्नाः। कृष्णाः। वारुणाः। पृश्नयः। मारुताः। कापाः। तूपराः॥१५॥

    यजुर्वेद - अध्याय » 24; मन्त्र » 15
    Acknowledgment

    संस्कृत (1)

    विषयः

    पुनस्तमेव विषयमाह॥

    अन्वयः

    हे मनुष्याः! युष्माभिरेता उक्ताः सञ्चरा ऐन्द्राग्नाः कृष्णाः वारुणाः पृश्नयो मारुतास्तूपराः कायाश्च सन्तीति बोध्यम्॥१५॥

    पदार्थः

    (उक्ताः) कथिताः (सञ्चराः) ये सम्यक् चरन्ति ते (एताः) (ऐन्द्राग्नाः) इन्द्राग्निदेवताकाः (कृष्णाः) कर्षकाः (वारुणाः) वरुणदेवताकाः (पृश्नयः) विचित्रचिह्नाः (मारुताः) (कायाः) प्रजापतिदेवताकाः (तूपराः) हिंसकाः॥१५॥

    भावार्थः

    ये नानादेशसंचारिणः प्राणिनस्सन्ति तैर्मनुष्या यथायोग्यानुपकारान् गृह्णीयुः॥१५॥

    इस भाष्य को एडिट करें

    हिन्दी (2)

    विषय

    फिर उसी विषय को अगले मन्त्र में कहा है॥

    पदार्थ

    हे मनुष्यो! तुम को (एताः) ये (उक्ताः) कहे हुए (सञ्चराः) जो अच्छे प्रकार चलने हारे पशु आदि हैं, वे (ऐन्द्राग्नाः) इन्द्र और अग्नि देवता वाले। जो (कृष्णाः) खींचने वा जोतने हारे हैं, वे (वारुणाः) वरुण देवता वाले और जो (पृश्नयः) चित्र-विचित्र चिह्न युक्त (मारुताः) मनुष्य के से स्वभाव वाले (तूपराः) हिंसक हैं, वे (कायाः) प्रजापति देवता वाले हैं, यह जानना चाहिये॥१५॥

    भावार्थ

    जो नाना प्रकार के देशों में आने-जाने वाले पशु आदि प्राणी हैं, उनसे मनुष्य यथायोग्य उपकार लेवें॥१५॥

    इस भाष्य को एडिट करें

    विषय

    अन्यान्य प्रत्यंगों तथा अधीन रहने वाले नाना विभागों के भृत्यों और उनकी विशेष पोशाकों और चिह्नों का विवरण ।

    भावार्थ

    अन्यान्य प्रत्यंगों तथा अधीन रहने वाले नाना विभागों के भृत्यों और उनकी विशेष पोशाकों और चिह्नों का विवरण । इन्द्रादयः । विराड् उष्णिक् । ऋषभः । भा०- (सञ्चराः) भिन्न-भिन्न विभागों के योग्य उनके भृत्य और अनुचरों का (उक्ता:) वर्णन कर दिया गया है । और ( एता: ऐन्द्राग्नाः) कर्बुर रंग के इन्द्र और अग्नि के, (कृष्णाः वारुणाः) काले रंग के वरुण के, ( पुश्नय: मारुतः) चित्र वर्ण के मरुतों के, (तूपरा: कायाः) हिंसक स्वभाव के प्रजापति के हों ।

    ऋषि | देवता | छन्द | स्वर

    इन्द्रादयः । विराड् उष्णिक् । ऋषभः ।

    इस भाष्य को एडिट करें

    मराठी (2)

    भावार्थ

    अनेक देशांमध्ये जाणारे-येणारे जे पशू आहेत. त्यांचा माणसांनी यथायोग्य उपयोग करून घ्यावा.

    इस भाष्य को एडिट करें

    विषय

    पुनश्‍च, त्याच विषयी -

    शब्दार्थ

    शब्दार्थ - हे मनुष्यांनो, तुम्ही हे जाणून घ्यावी (एताः) हे जे (उक्ताः) वर सांगितलेले (संचराः) चांगल्याप्रकारे भूमीवर चालणारे (हरीण, हत्ती, कोल्हा आदी) पशु आहेत, ते (ऐन्द्राग्नाः) इन्द्र आणि अग्नीदेवतामय आहेत. जे (कृष्णाः) (वाहन, नांगर आदी) ओढणारे तसेच शेत नांगरणारे बैल आदी पशू आहेत, ते (वारूणाः) वरूणदेवतामय असतात आणि जे (पृश्‍नयः) चित्रविचित्र चिन्हयुक्त अंगाचे आहेत, त्या पशूंना (मारुताः) मनुष्या सारख्या स्वभावाचे जारा. तसेच जे पशू (तूपरः) हिंसक स्वभावाचे आहेत, त्यांना हे मनुष्यांनो, तुम्ही (कायाः) प्रजापतीदेवतामय जाणा. ॥15॥

    भावार्थ

    भावार्थ - वेगवेगळ्या प्रदेशातून वा विवधि देश-क्षेत्रातून येणारे वा जाणारे पशू आदी प्राणी आहेत, त्यांच्यापासून मनुष्यांनी यथोचितपणे लाभ घेतले पाहिजेत. ॥15॥

    इस भाष्य को एडिट करें

    इंग्लिश (3)

    Meaning

    These animals who move nicely, have been described. They belong to Indra and Agni. The animals who plough the land and pull carts belong to Varuna. The speckled animals resemble man in nature. The violent animals belong to Prajapati.

    इस भाष्य को एडिट करें

    Meaning

    These animals described here and moving around are of Indra and Agni, airy and fiery. The black ones are of Varuna, most excellent lord of choice. The richly speckled ones are of the Maruts and for the stormy people. And the violent ones are for and of Prajapati.

    इस भाष्य को एडिट करें

    Translation

    The above-mentioned grouped together, if dappled, belong to Indra-Agni; the black ones belong to Varuna; the speckled ones belong to Maruts; and the hornless ones belong to Ka (Prajapati, the Lord of creatures). (1)

    Notes

    Sancaraḥ, contemporary. समानं चरंति ये ते, those who move together or graze together. Also grouped together.

    इस भाष्य को एडिट करें

    बंगाली (1)

    विषय

    পুনস্তমেব বিষয়মাহ ॥
    পুনঃ সেই বিষয়কে পরবর্ত্তী মন্ত্রে বলা হইয়াছে ॥

    पदार्थ

    পদার্থঃ–হে মনুষ্যগণ! (এতাঃ) এইসব (উক্তাঃ) উক্ত (সঞ্চরাঃ) যাহারা উত্তম প্রকার গমনশীল পশু আদি, তাহারা (ঐন্দ্রগ্নাঃ) ইন্দ্র ও অগ্নি দেবতাযুক্ত । যাহারা (কৃষ্ণাঃ) কর্ষণকারী (বারুণাঃ) তাহারা বরুণ দেবতাযু্ক্ত এবং যাহারা (পৃশ্নয়ঃ) চিত্র-বিচিত্র চিহ্নযুক্ত (মারুতাঃ) মনুষ্যের স্বভাবযুক্ত (তূপরাঃ) হিংসক, তাহারা (কায়াঃ) প্রজাপতি দেবতাযুক্ত তোমাদেরকে ইহা জানা উচিত ॥ ১৫ ॥

    भावार्थ

    ভাবার্থঃ–যে সব নানা প্রকার দেশে যাতায়াতকারী পশু আদি প্রাণী, তদ্দ্বারা মনুষ্য যথাযোগ্য উপকার লইবে ॥ ১৫ ॥

    मन्त्र (बांग्ला)

    উ॒ক্তাঃ স॑ঞ্চ॒রাऽএতা॑ऽঐন্দ্রা॒গ্নাঃ কৃ॒ষ্ণা বা॑রু॒ণাঃ পৃশ্ন॑য়ো মারু॒তাঃ কা॒য়াস্তূ॑প॒রাঃ ॥ ১৫ ॥

    ऋषि | देवता | छन्द | स्वर

    উক্তা ইত্যস্য প্রজাপতির্ঋষিঃ । ইন্দ্রাদয়ো দেবতাঃ । বিরাডুষ্ণিক্ ছন্দঃ ।
    ঋষভঃ স্বরঃ ॥

    इस भाष्य को एडिट करें
    Top