Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 36
    ऋषिः - प्रजापतिर्ऋषिः देवता - स्त्रियो देवताः छन्दः - भुरिगुष्णिक् स्वरः - ऋषभः
    3

    नार्य॑स्ते॒ पत्न्यो॒ लोम॒ विचि॑न्वन्तु मनी॒षया॑।दे॒वानां॒ पत्न्यो॒ दिशः॑ सू॒चीभिः॑ शम्यन्तु त्वा॥३६॥

    स्वर सहित पद पाठ

    नार्य्यः॑। ते॒। पत्न्यः॑। लोम॑। वि। चि॒न्व॒न्तु॒। म॒नी॒षया॑। दे॒वाना॑म्। पत्न्यः॑। दिशः॑। सू॒चीभिः॑। श॒म्य॒न्तु॒। त्वा॒ ॥३६ ॥


    स्वर रहित मन्त्र

    नार्यस्ते पत्न्यो लोम विचिन्वन्तु मनीषया । देवानाम्पत्न्यो दिशः सूचीभिः शम्यन्तु त्वा ॥


    स्वर रहित पद पाठ

    नार्य्यः। ते। पत्न्यः। लोम। वि। चिन्वन्तु। मनीषया। देवानाम्। पत्न्यः। दिशः। सूचीभिः। शम्यन्तु। त्वा॥३६॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 36
    Acknowledgment

    Meaning -
    Ruler, citizens, teachers, may the women, virgins and wives of the noble people, protectors of the nation, listen and gather your words with care and understanding, and may they, like the pure transparent quarters of space, stabilise and perfect you with their integrative words and acts of love and wisdom.

    इस भाष्य को एडिट करें
    Top