Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 14
    ऋषिः - प्रजापतिर्ऋषिः देवता - ब्रह्मादेवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    7

    सꣳशि॑तो र॒श्मिना॒ रथः॒ सꣳशि॑तो र॒श्मिना॒ हयः॑। सꣳशि॑तो अ॒प्स्वप्सु॒जा ब्र॒ह्मा सोम॑पुरोगवः॥१४॥

    स्वर सहित पद पाठ

    सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। रथः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। र॒श्मिना॑। हयः॑। सशि॑त॒ इति॒ सम्ऽशि॑तः। अ॒प्स्वित्य॒प्ऽसु। अ॒प्सु॒जा इत्य॑प्सु॒ऽजा। ब्र॒ह्मा। सोम॑ऽपुरोगवः ॥१४ ॥


    स्वर रहित मन्त्र

    सँशितो रश्मिना रथः सँशितो रश्मिना हयः । सँशितो अप्स्वप्सुजा ब्रह्मा सोमपुरोगवः ॥


    स्वर रहित पद पाठ

    सशित इति सम्ऽशितः। रश्मिना। रथः। सशित इति सम्ऽशितः। रश्मिना। हयः। सशित इति सम्ऽशितः। अप्स्वित्यप्ऽसु। अप्सुजा इत्यप्सुऽजा। ब्रह्मा। सोमऽपुरोगवः॥१४॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 14
    Acknowledgment

    Meaning -
    The chariot is refined by the light of sunbeams. The horse is refined by sensitive reins of steering. The expert man of knowledge born of the energy of prana, working on energy, is refined by advancement in the knowledge of health, peace and value of honour.

    इस भाष्य को एडिट करें
    Top