Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 23/ मन्त्र 30
    ऋषिः - प्रजापतिर्ऋषिः देवता - राजा देवता छन्दः - निचृदनुष्टुप् स्वरः - गान्धारः
    5

    यद्ध॑रि॒णो यव॒मत्ति॒ न पु॒ष्टं प॒शु मन्य॑ते।शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति॥३०॥शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति॥३०॥

    स्वर सहित पद पाठ

    यत्। ह॒रि॒णः। यव॑म्। अत्ति॑। न। पु॒ष्टम्। प॒शु। मन्य॑ते। शू॒द्रा। यत्। अर्य्य॑जा॒रेत्यर्य्य॑ऽजारा। न। पोषा॑य। ध॒ना॒य॒ति॒ ॥३० ॥


    स्वर रहित मन्त्र

    यद्धरिणो यवमत्ति न पुष्टम्पशु मन्यते । शूद्रा यदर्यजारा न पोषाय धनायति ॥


    स्वर रहित पद पाठ

    यत्। हरिणः। यवम्। अत्ति। न। पुष्टम्। पशु। मन्यते। शूद्रा। यत्। अर्य्यजारेत्यर्य्यऽजारा। न। पोषाय। धनायति॥३०॥

    यजुर्वेद - अध्याय » 23; मन्त्र » 30
    Acknowledgment

    Meaning -
    When the deer eats up the barley it does not care for the field but destroys it. A servant woman who is the mistress of her master loves money but not for the well-being of her master or of her family. So when a ruler exploits his people, he does not care for their well¬ being, he destroys the nation.

    इस भाष्य को एडिट करें
    Top