Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 46
    ऋषिः - मेधातिथिर्ऋषिः देवता - वरुणो देवता छन्दः - गायत्री स्वरः - षड्जः
    3

    वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा॑भिरू॒तिभिः॑।कर॑तां नः सु॒राध॑सः॥४६॥

    स्वर सहित पद पाठ

    वरु॑णः। प्रा॒वि॒तेति॑ प्रऽअ॒वि॒ता। भु॒व॒त्। मि॒त्रः। विश्वा॑भिः। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥ कर॑ताम्। नः॒। सु॒राध॑स॒ इति॑ सु॒ऽराध॑सः ॥४६ ॥


    स्वर रहित मन्त्र

    वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः । करतान्नः सुराधसः ॥


    स्वर रहित पद पाठ

    वरुणः। प्रावितेति प्रऽअविता। भुवत्। मित्रः। विश्वाभिः॥ ऊतिभिरित्यूतिऽभिः। करताम्। नः। सुराधस इति सुऽराधसः॥४६॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 46
    Acknowledgment

    Meaning -
    May Varuna, lord of kindness and justice, and Mitra, lord of love and friendship, be good and gracious with all kinds of favour and protection and make us prosperous with blissful wealth.

    इस भाष्य को एडिट करें
    Top