Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 47
    ऋषिः - कुत्सीदिर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - स्वराडार्षी गायत्री स्वरः - षड्जः
    4

    अधि॑ नऽ इन्द्रैषां॒ विष्णो॑ सजा॒त्यानाम्। इ॒ता मरु॑तो॒ऽ अश्वि॑ना।तं प्र॒त्नथा॑। अ॒यं वे॒नः। ये दे॒वासः॑। आ न॒ऽइडा॑भिः।विश्वे॑भिः सो॒म्यं मधु॑। ओमा॑सश्चर्षणीधृतः॥४७॥

    स्वर सहित पद पाठ

    अधि। नः॒। इ॒न्द्र॒। ए॒षा॒म्। विष्णो॒ऽइति॒ विष्णो॑। स॒जा॒त्या᳖ना॒मिति॑ सऽजा॒त्या᳖नाम्। इ॒त। मरु॑तः। अश्वि॑ना ॥४७ ॥


    स्वर रहित मन्त्र

    अधि नऽइन्द्रेषाँविष्णो सजात्यानाम् । इता मरुतोऽअश्विना । तम्प्रत्नथाऽअयँवेनो ये देवासऽआ नऽइडाभिर्विश्वेभिः सोम्यम्मध्वोसश्चर्षणीधृतः॥


    स्वर रहित पद पाठ

    अधि। नः। इन्द्र। एषाम्। विष्णोऽइति विष्णो। सजात्यानामिति सऽजात्यानाम्। इत। मरुतः। अश्विना॥४७॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 47
    Acknowledgment

    Meaning -
    Come Indra, lord giver of prosperity, Vishnu, omnipresent lord of the universe, Maruts, lords of energy and power, Ashvins, givers of health for body and mind, come and with your presence grace us all and all these fellow humans. Like the ancients we invoke Him, the one self- refulgent Divinity and all the divine powers of heaven and earth and the sky. Protectors and sustainers of life and humanity, come you all with voices divine and all the blessed honey wealth of the world and rejoice.

    इस भाष्य को एडिट करें
    Top