Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 87
    ऋषिः - जमदग्निर्ऋषिः देवता - मित्रावरुणौ देवते छन्दः - निचृद् बृहती स्वरः - मध्यमः
    6

    ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता॑तये।यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑यऽआच॒क्रे ह॒व्यदा॑तये॥८७॥

    स्वर सहित पद पाठ

    ऋध॑क्। इ॒त्था। सः। मर्त्यः॑। श॒श॒मे। दे॒वता॑तये॒ इति॑ दे॒वऽता॑तये ॥ यः। नू॒नम्। मि॒त्रावरु॑णौ। अ॒भिष्ट॑ये। आ॒च॒क्रे इत्या॑ऽच॒क्रे। ह॒व्यदा॑तय॒ इति॑ ह॒व्यऽदा॑तये ॥८७ ॥


    स्वर रहित मन्त्र

    ऋधगित्था स मर्त्यः शशमे देवतातये । यो नूनम्मित्रावरुणावभिष्टयऽआचक्रे हव्यदातये ॥


    स्वर रहित पद पाठ

    ऋधक्। इत्था। सः। मर्त्यः। शशमे। देवतातये इति देवऽतातये॥ यः। नूनम्। मित्रावरुणौ। अभिष्टये। आचक्रे इत्याऽचक्रे। हव्यदातय इति हव्यऽदातये॥८७॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 87
    Acknowledgment

    Meaning -
    Blessed is the man, for sure, who thus for the sake of peace and service of the wise and for positive values invokes and invites Mitra, lord of universal love and friendship, and Varuna, lord of justice and favourite of universal choice, to his yajna for the creation and gift of life’s fragrance for happiness and fulfilment of humanity.

    इस भाष्य को एडिट करें
    Top