Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 92
    ऋषिः - मेध ऋषिः देवता - वैश्वनरो देवता छन्दः - निचृद् बृहती स्वरः - मध्यमः
    7

    दि॒वि पृ॒ष्टोऽअ॑रोचता॒ग्निर्वै॑श्वान॒रो बृ॒हन्।क्ष्मया॑ वृधा॒नऽओज॑सा॒ चनो॑हितो॒ ज्योति॑षा बाधते॒ तमः॑॥९२॥

    स्वर सहित पद पाठ

    दि॒वि। पृ॒ष्टः। अ॒रो॒च॒त॒। अ॒ग्निः। वै॒श्वा॒न॒रः। बृ॒हन् ॥ क्ष्मया॑। वृ॒धा॒नः। ओज॑सा। चनो॑हित॒ इति॒ चनः॑ऽहितः। ज्योति॑षा। बा॒ध॒ते॒। तमः॑ ॥९२ ॥


    स्वर रहित मन्त्र

    दिवि पृष्टोऽअरोचताग्निर्वैश्वानरो बृहन् । क्ष्मया वृधानऽओजसा चनोहितो ज्योतिषा बाधते तमः ॥


    स्वर रहित पद पाठ

    दिवि। पृष्टः। अरोचत। अग्निः। वैश्वानरः। बृहन्॥ क्ष्मया। वृधानः। ओजसा। चनोहित इति चनःऽहितः। ज्योतिषा। बाधते। तमः॥९२॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 92
    Acknowledgment

    Meaning -
    The great universal Agni sanctified in heavenly light grows with the earth and, raised and exalted with holy food, kind and favourable to humanity, dispels the darkness with its light and glory.

    इस भाष्य को एडिट करें
    Top