Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 58
    ऋषिः - मधुच्छन्दा ऋषिः देवता - अश्विनौ देवते छन्दः - गायत्री स्वरः - षड्जः
    4

    दस्रा॑ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः।आ या॑तꣳ रुद्रवर्त्तनी॥ तं प्र॒त्नथा॑। अ॒यं वे॒नः॥५८॥

    स्वर सहित पद पाठ

    दस्रा॑। यु॒वाक॑वः। सु॒ताः। नास॑त्या। वृ॒क्तब॑र्हिष॒ इति॑ वृ॒क्तऽब॑र्हिषः। आ। या॒त॒म्। रु॒द्र॒व॒र्त्त॒नी॒ऽइति॑ रुद्रवर्त्तनी ॥५८ ॥


    स्वर रहित मन्त्र

    दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः । आ यातँ रुद्रवर्तनी । तम्प्रत्नथाऽअयँवेनः॥


    स्वर रहित पद पाठ

    दस्रा। युवाकवः। सुताः। नासत्या। वृक्तबर्हिष इति वृक्तऽबर्हिषः। आ। यातम्। रुद्रवर्त्तनीऽइति रुद्रवर्त्तनी॥५८॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 58
    Acknowledgment

    Meaning -
    Come scholars, both of you like the Ashvins, of extraordinary knowledge, sincere and truthful, behaving justly like Rudra. Ready are the disciples waiting for you both, having gathered and spread the holy grass for seats on the vedi.

    इस भाष्य को एडिट करें
    Top