अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 10
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - अनुष्टुप्
सूक्तम् - कृत्यादूषण सूक्त
यद्दु॒र्भगां॒ प्रस्न॑पितां मृ॒तव॑त्सामुपेयि॒म। अपै॑तु॒ सर्वं॒ मत्पा॒पं द्रवि॑णं॒ मोप॑ तिष्ठतु ॥
स्वर सहित पद पाठयत् । दु॒:ऽभगा॑म् । प्रऽस्न॑पिताम् । मृ॒तऽव॑त्साम् । उ॒प॒ऽए॒यि॒म् । अप॑ । ए॒तु॒ । सर्व॑म् । मत् । पा॒पम् । द्रवि॑णम् । मा॒ । उप॑ । ति॒ष्ठ॒तु॒ ॥१.१०॥
स्वर रहित मन्त्र
यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम। अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥
स्वर रहित पद पाठयत् । दु:ऽभगाम् । प्रऽस्नपिताम् । मृतऽवत्साम् । उपऽएयिम् । अप । एतु । सर्वम् । मत् । पापम् । द्रविणम् । मा । उप । तिष्ठतु ॥१.१०॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 10
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
(यत्) यदि (दुर्भगाम्) दुर्भाग्यवाली, [अथवा] (स्नपिताम्) शुद्ध आचरणवाली, [अथवा] (मृतवत्साम्) मरे बच्चेवाली [शोकातुर स्त्री] के (उपेयिम) हम पास गये हैं, (सर्वम्) सब (पापम्) पाप (मत्) मुझ से (अप एतु) हट जावे, (द्रविणम्) बल (मा) मुझको (उप तिष्ठतु) प्राप्त हो ॥१०॥
भावार्थ - जो मनुष्य से दुष्कर्म हो जावे, वह यथावत् दण्ड भोगकर धर्म में प्रवृत्त होकर सुखी होवे ॥१०॥
टिप्पणी -
१०−(यत्) यदि (दुर्भगाम्) दुर्भाग्यवतीम् (स्नपिताम्) शोधिताम् शुद्धाचाराम् (मृतवत्साम्) मृतबालकाम्। शोकग्रस्तामित्यर्थः (उपेयिम) उप+आङ्-ईयिम। वयं प्राप्तवन्तः (अपैतु) दूरे गच्छतु (सर्वम्) (मत्) मत्तः (पापम्) अनिष्टं दुःखम् (द्रविणम्) बलम् (मा) माम् (उप तिष्ठतु) प्राप्नोतु ॥