Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 13
    सूक्त - प्रत्यङ्गिरसः देवता - कृत्यादूषणम् छन्दः - उरोबृहती सूक्तम् - कृत्यादूषण सूक्त

    यथा॒ वात॑श्च्या॒वय॑ति॒ भूम्या॑ रे॒णुम॒न्तरि॑क्षाच्चा॒भ्रम्। ए॒वा मत्सर्वं॑ दुर्भू॒तं ब्रह्म॑नुत्त॒मपा॑यति ॥

    स्वर सहित पद पाठ

    यथा॑ । वात॑: । च्य॒वय॑ति । भूम्या॑: । रे॒णुम् । अ॒न्तरि॑क्षात् । च॒ । अ॒भ्रम् । ए॒व । मत् । सर्व॑म् । दु॒:ऽभू॒तम् । ब्रह्म॑ऽनुत्तम् । अप॑ । अ॒य॒ति॒ ॥१.१३॥


    स्वर रहित मन्त्र

    यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम्। एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥

    स्वर रहित पद पाठ

    यथा । वात: । च्यवयति । भूम्या: । रेणुम् । अन्तरिक्षात् । च । अभ्रम् । एव । मत् । सर्वम् । दु:ऽभूतम् । ब्रह्मऽनुत्तम् । अप । अयति ॥१.१३॥

    अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 13

    पदार्थ -
    (यथा) जैसे (वातः) वायु (भूम्याः) भूमि से (रेणुम्) रेणु [धूलि] को (च) और (अन्तरिक्षात्) आकाश से (अभ्रम्) मेघ को (च्यावयति) सरका देता है। (एव) वैसे ही (मत्) मुझ से (सर्वम्) सब (ब्रह्मनुत्तम्) ब्राह्मणों द्वारा हटाया गया (दुर्भूतम्) पाप (अप अयति) दूर चला जावे ॥१३॥

    भावार्थ - मनुष्य सदुपदेश पाकर पाप कर्म छोड़ने में शीघ्रता करे ॥१३॥

    इस भाष्य को एडिट करें
    Top