अथर्ववेद - काण्ड 10/ सूक्त 1/ मन्त्र 2
सूक्त - प्रत्यङ्गिरसः
देवता - कृत्यादूषणम्
छन्दः - विराड्गायत्री
सूक्तम् - कृत्यादूषण सूक्त
शी॑र्ष॒ण्वती॑ न॒स्वती॑ क॒र्णिनी॑ कृत्या॒कृता॒ संभृ॑ता वि॒श्वरू॑पा। सारादे॒त्वप॑ नुदाम एनाम् ॥
स्वर सहित पद पाठशी॒र्ष॒ण्ऽवती॑ । न॒स्वती॑ । क॒र्णिनी॑ । कृ॒त्या॒ऽकृता॑ । सम्ऽभृ॑ता । वि॒श्वऽरू॑पा । सा । आ॒रात् । ए॒तु॒ । अप॑ । नु॒दा॒म॒: । ए॒ना॒म् ॥१.२॥
स्वर रहित मन्त्र
शीर्षण्वती नस्वती कर्णिनी कृत्याकृता संभृता विश्वरूपा। सारादेत्वप नुदाम एनाम् ॥
स्वर रहित पद पाठशीर्षण्ऽवती । नस्वती । कर्णिनी । कृत्याऽकृता । सम्ऽभृता । विश्वऽरूपा । सा । आरात् । एतु । अप । नुदाम: । एनाम् ॥१.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 1; मन्त्र » 2
विषय - राजा के कर्तव्य दण्ड का उपदेश।
पदार्थ -
(शीर्षण्वती) शिरसम्बन्धी, (नस्वती) नाकसम्बन्धी, (कर्णिनी) कानसम्बन्धी [जो हिंसा क्रिया] (कृत्याकृता) हिंसा करनेवाले पुरुष द्वारा (संभृता) साधी गई (विश्वरूपा) अनेक रूपवाली है, (सा) वह (आरात्) दूर (एतु) चली जावे, (एनाम्) इसको (अप नुदामः) हम हटाते हैं ॥२॥
भावार्थ - प्रजा के शरीरों को कष्ट देनेवाले उत्पातियों को यथावत् दण्ड दिया जावे ॥२॥
टिप्पणी -
२−(शीर्षण्वती) तदस्यास्त्यस्मिन्निति मतुप्। पा० ५।२।९४। शिरःसम्बन्धिनी (नस्वती) नासासम्बन्धिनी (कर्णिनी) श्रोत्रसंबन्धिनी हिंसा (कृत्याकृता) अ० ४।९।५। कृञ् हिंसायाम्-क्यप्, तुक्+डुकृञ् करणे-क्विप्, तुक्। हिंसाकारकेण (संभृता) निष्पादिता (विश्वरूपा) अनेकविधा। इतरत् पूर्ववत्−म० १ ॥