अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 13
सूक्त - शन्तातिः
देवता - चन्द्रमा अथवा मन्त्रोक्ताः
छन्दः - अनुष्टुप्
सूक्तम् - पापमोचन सूक्त
आ॑दि॒त्या रु॒द्रा वस॑वो दि॒वि दे॒वा अथ॑र्वाणः। अङ्गि॑रसो मनी॒षिण॒स्ते नो॑ मुञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठआ॒दि॒त्या: । रु॒द्रा: । वस॑व: । दि॒वि । दे॒वा: । अथ॑र्वाण: । अङ्गि॑रस: । म॒नी॒षिण॑: । ते । न॒: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥८.१३॥
स्वर रहित मन्त्र
आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः। अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठआदित्या: । रुद्रा: । वसव: । दिवि । देवा: । अथर्वाण: । अङ्गिरस: । मनीषिण: । ते । न: । मुञ्चन्तु । अंहस: ॥८.१३॥
अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 13
विषय - कष्ट हटाने के लिये उपदेश।
पदार्थ -
(दिवि) विजय की इच्छा में [वर्तमान] (आदित्याः) प्रकाशमान, (रुद्राः) दुःखनाशक, (वसवः) निवास करानेवाले, (देवाः) व्यवहारकुशल (अथर्वाणः) निश्चलस्वभाव, (अङ्गिरसः) ज्ञानी और (मनीषिणः) बुद्धिमान् लोग [जो हैं], (ते) वे (नः) हमें (अंहसः) कष्ट से (मुञ्चन्तु) छुड़ावें ॥१३॥
भावार्थ - तेजस्वी, महर्षि महात्मा लोग इन्द्रियदमन आदि से बाहिरी और भीतरी दोषों का नाश करते हैं ॥१३॥
टिप्पणी -
१३−(आदित्याः) अ० १।९।१। आदीप्यमानाः (रुद्राः) अ० २।२७।६। दुःखनाशकाः (वसवः) वासयितारः (दिवि) विजिगीषायाम् (देवाः) व्यवहारकुशलाः (अथर्वाणः) अ० ४।१।७। निश्चलस्वभावाः (अङ्गिरसः) अ० २।१२।४। ज्ञानिनो महर्षयः (मनीषिणः) अ० ३।५।६। मेधाविनः-निघ० ३।१५। अन्यत् पूर्ववत्-म० १ ॥