Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 6/ मन्त्र 7
    सूक्त - शन्तातिः देवता - चन्द्रमा अथवा मन्त्रोक्ताः छन्दः - अनुष्टुप् सूक्तम् - पापमोचन सूक्त

    मु॒ञ्चन्तु॑ मा शप॒थ्यादहोरा॒त्रे अथो॑ उ॒षाः। सोमो॑ मा दे॒वो मु॑ञ्चतु॒ यमा॒हुश्च॒न्द्रमा॒ इति॑ ॥

    स्वर सहित पद पाठ

    मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या᳡त् । अ॒हो॒रा॒त्रे इति॑ । अथो॒ इति॑ । उ॒षा: । सोम॑: । मा॒ । दे॒व: । मु॒ञ्च॒तु॒ । यम् । आ॒हु: । च॒न्द्रमा॑: । इति॑ ॥८.७॥


    स्वर रहित मन्त्र

    मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः। सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥

    स्वर रहित पद पाठ

    मुञ्चन्तु । मा । शपथ्यात् । अहोरात्रे इति । अथो इति । उषा: । सोम: । मा । देव: । मुञ्चतु । यम् । आहु: । चन्द्रमा: । इति ॥८.७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 6; मन्त्र » 7

    पदार्थ -
    (अहोरात्रे) दिन और राति (अथो) और (उषाः) उषा [प्रभात वेला] (मा) मुझे (शपथ्यात्) शपथ में होनेवाले दोष से (मुञ्चन्तु) छुड़ावें। (देवः) उत्तम गुणवाला (सोमः) ऐश्वर्यवान्, (यम्) जिसको, “(चन्द्रमाः इति) यह चन्द्रमा है”−(आहुः) कहते हैं, (मा) मुझे (मुञ्चन्तु) छुड़ावें ॥७॥

    भावार्थ - मनुष्य दिन-राति और प्रातः-सायं चन्द्रमा के समान शान्तस्वभाव होकर सत्य शपथ आदि वचन करके आनन्द भोगें ॥७॥

    इस भाष्य को एडिट करें
    Top