अथर्ववेद - काण्ड 20/ सूक्त 24/ मन्त्र 9
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे। कु॑शि॒कासो॑ अव॒स्यवः॑ ॥
स्वर सहित पद पाठत्वाम् । सु॒तस्य॑ । पी॒तये॑ । प्र॒त्नम् । इ॒न्द्र॒ । ह॒वा॒म॒हे॒ ॥ कु॒शि॒कास॑: । अ॒व॒स्यव॑: ॥२४.९॥
स्वर रहित मन्त्र
त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे। कुशिकासो अवस्यवः ॥
स्वर रहित पद पाठत्वाम् । सुतस्य । पीतये । प्रत्नम् । इन्द्र । हवामहे ॥ कुशिकास: । अवस्यव: ॥२४.९॥
अथर्ववेद - काण्ड » 20; सूक्त » 24; मन्त्र » 9
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(इन्द्र) हे इन्द्र ! [बड़े ऐश्वर्यवाले पुरुष] (त्वां प्रत्नम्) तुझ पुराने का (सुतस्य) सिद्ध किये हुए रस के (पीतये) पीने के लिये (कुशिकासः) मिलनेवाले, (अवस्यवः) रक्षा चाहनेवाले हम (हवामहे) बुलाते हैं ॥९॥
भावार्थ - मनुष्य अनुभवी पुराने बुद्धिमानों से आदर करके शिक्षा लेवें ॥९॥
टिप्पणी -
९−(त्वाम्) (सुतस्य) संस्कृतस्य रसस्य (पीतये) पानाय (प्रत्नम्) नश्च पुराणे प्रात्। वा० पा० ।४।२। प्र-त्नप्-प्रत्ययः। पुराणम्-निघ० ३।२७। अनुभविपुरुषम् (इन्द्र) (हवामहे) आह्वयामः (कुशिकासः) वृश्चिकृष्योः किकन्। उ० २।४०। कुश संश्लेषणे-किकन्, असुगागमः। कुशिको राजा बभूव क्रोशतेः शब्दकर्मणः क्रंशतेर्वा स्यात् प्रकाशयतिकर्मणः साधु विक्रोशयितार्थानामिति वा-निरु० २।२। संगन्तारो वयम् (अवस्यवः) अ० २०।१४।१। रक्षाकामः ॥