अथर्ववेद - काण्ड 5/ सूक्त 29/ मन्त्र 3
सूक्त - चातनः
देवता - जातवेदाः
छन्दः - त्रिपदा विराड्गायत्री
सूक्तम् - रक्षोघ्न सूक्त
यथा॒ सो अ॒स्य प॑रि॒धिष्पता॑ति॒ तथा॒ तद॑ग्ने कृणु जातवेदः। विश्वे॑भिर्दे॒वैः स॒ह सं॑विदा॒नः ॥
स्वर सहित पद पाठयथा॑ । स: । अ॒स्य । प॒रि॒ऽधि: । पता॑ति । तथा॑ । तत् । अ॒ग्ने॒ । कृ॒णु॒ । जा॒त॒ऽवे॒द॒: । विश्वे॑भि: । दे॒वै: । स॒ह । स॒म्ऽवि॒दा॒न: ॥२९.३॥
स्वर रहित मन्त्र
यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः। विश्वेभिर्देवैः सह संविदानः ॥
स्वर रहित पद पाठयथा । स: । अस्य । परिऽधि: । पताति । तथा । तत् । अग्ने । कृणु । जातऽवेद: । विश्वेभि: । देवै: । सह । सम्ऽविदान: ॥२९.३॥
अथर्ववेद - काण्ड » 5; सूक्त » 29; मन्त्र » 3
विषय - शत्रुओं और रोगों के नाश का उपदेश।
पदार्थ -
(यथा) जिस प्रकार से (अस्य) उस [शत्रु] का (सः परिधिः) वह परकोटा (पताति) गिर पड़े, (तत्) सो (जातवेदः) हे विद्या में प्रसिद्ध (अग्ने) विद्वान् पुरुष ! (विश्वेभिः) सब (देवैः सह) उत्तम गुणों के साथ (संविदानः) मिलता हुआ तू (तथा) वैसा (कृणु) कर ॥३॥
भावार्थ - राजा शत्रु से प्रजा की रक्षा करने का उपाय सदा करता रहे ॥३॥
टिप्पणी -
३−गतम्। म० २ ॥