Loading...
अथर्ववेद > काण्ड 5 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 4/ मन्त्र 10
    सूक्त - भृग्वङ्गिराः देवता - कुष्ठस्तक्मनाशनः छन्दः - उष्णिग्गर्भा निचृदनुष्टुप् सूक्तम् - कुष्ठतक्मनाशन सूक्त

    शी॑र्षाम॒यमु॑पह॒त्याम॒क्ष्योस्त॒न्वो॒रपः॑। कुष्ठ॒स्तत्सर्वं॒ निष्क॑र॒द्दैवं॑ समह॒ वृष्ण्य॑म् ॥

    स्वर सहित पद पाठ

    शी॒र्ष॒ऽआ॒म॒यम् । उ॒प॒ऽह॒त्याम् । अ॒क्ष्यो: । त॒न्व᳡: । रप॑: । कुष्ठ॑: । तत् । सर्व॑म् । नि: । क॒र॒त् । दैव॑म् । स॒म॒ह॒ । वृष्ण्य॑म् ॥४.१०॥


    स्वर रहित मन्त्र

    शीर्षामयमुपहत्यामक्ष्योस्तन्वोरपः। कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥

    स्वर रहित पद पाठ

    शीर्षऽआमयम् । उपऽहत्याम् । अक्ष्यो: । तन्व: । रप: । कुष्ठ: । तत् । सर्वम् । नि: । करत् । दैवम् । समह । वृष्ण्यम् ॥४.१०॥

    अथर्ववेद - काण्ड » 5; सूक्त » 4; मन्त्र » 10

    पदार्थ -
    (शीर्षामयम्) शिर के रोग, (अक्ष्योः) दोनों नेत्र के (उपहत्याम्) उपद्रव और (तन्वः) शरीर के (रपः) दोष, (तत् सर्वम्) इस सबको (कुष्ठः) गुणपरीक्षक पुरुष (निष्करत्) बाहिर करे। (समह) हे सत्कार के साथ वर्तमान राजन् ! तेरा (वृष्ण्यम्) जीव का हितकारक बल (दैवम्) दिव्यगुणवाला है ॥१०॥

    भावार्थ - राजा प्रजा के स्वास्थ्यरक्षा का सदा उपाय करता रहे ॥१०॥

    इस भाष्य को एडिट करें
    Top