Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 14
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - उपरिष्टान्निचृद्बृहती सूक्तम् - ओषधि समूह सूक्त

    वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑माणोऽभिशस्ति॒पाः। अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ॥

    स्वर सहित पद पाठ

    वैया॑घ्र: । म॒णि: । वी॒रुधा॑म् । त्राय॑माण: । अ॒भि॒श॒स्ति॒ऽपा: । अमी॑वा: । सर्वा॑ । रक्षां॑स‍ि । अ॑प । ह॒न्तु॒ । अधि॑ । दू॒रम् । अ॒स्मत् ॥७.१४॥


    स्वर रहित मन्त्र

    वैयाघ्रो मणिर्वीरुधां त्रायमाणोऽभिशस्तिपाः। अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ॥

    स्वर रहित पद पाठ

    वैयाघ्र: । मणि: । वीरुधाम् । त्रायमाण: । अभिशस्तिऽपा: । अमीवा: । सर्वा । रक्षांस‍ि । अप । हन्तु । अधि । दूरम् । अस्मत् ॥७.१४॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 14

    पदार्थ -
    (वीरुधाम्) ओषधियों का (वैयाघ्रः) व्याघ्रसम्बन्धी [महाबली] (त्रायमाणः) रक्षा करता हुआ, (अभिशस्तिपाः) पीड़ा से रक्षा करनेवाला (मणिः) मणि [उत्तम गुण] (अमीवाः) रोगों को और (सर्वा) सब (रक्षांसि) राक्षसों [विघ्नों] को (अस्मत्) हमसे (दूरम्) दूर (अधि) अधिकारपूर्वक (अप हन्तु) हटा देवे ॥१४॥

    भावार्थ - मनुष्य उत्तम पदार्थों के सेवन से नीरोग और पुष्टाङ्ग होवें ॥१४॥

    इस भाष्य को एडिट करें
    Top