Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 10
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पथ्यापङ्क्तिः सूक्तम् - ओषधि समूह सूक्त

    उ॑न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑णीः। अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः ॥

    स्वर सहित पद पाठ

    उ॒त्ऽमु॒ञ्चन्ती॑: । वि॒ऽव॒रु॒णा: । उ॒ग्रा: । या: । वि॒ष॒ऽदूष॑णी: । अथो॒ इति॑ । ब॒ला॒स॒ऽनाश॑नी: । कृ॒त्या॒ऽदूष॑णी: । च॒ । या: । ता: । इ॒ह । आ । य॒न्तु॒ । ओष॑धी: ॥७.१०॥


    स्वर रहित मन्त्र

    उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः। अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥

    स्वर रहित पद पाठ

    उत्ऽमुञ्चन्ती: । विऽवरुणा: । उग्रा: । या: । विषऽदूषणी: । अथो इति । बलासऽनाशनी: । कृत्याऽदूषणी: । च । या: । ता: । इह । आ । यन्तु । ओषधी: ॥७.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 10

    पदार्थ -
    (याः) जो (उन्मुञ्चन्तीः) [रोग से] मुक्त करनेवाली, (विवरुणाः) विशेष करके स्वीकार करने योग्य, (उग्राः) बड़े बलवाली, (विषदूषणीः) विष हरनेवाली ! (अथो) और भी (याः) जो (बलासनाशनीः) बल गिरानेवाले [सन्निपात, कफादि] को नाश करनेवाली (च) और (कृत्यादूषणीः) पीड़ा मिटानेवाली हैं, (ताः) वे सब (ओषधीः) ओषधियाँ (इह) यहाँ (आ यन्तु) आवें ॥१०॥

    भावार्थ - वैद्य लोग परीक्षित उत्तम ओषधियों का उपयोग करके रोगशान्ति करें ॥१०॥

    इस भाष्य को एडिट करें
    Top