Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 13
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    न ते॑ ना॒थंय॒म्यत्रा॒हम॑स्मि॒ न ते॑ त॒नूं त॒न्वा॒ सम्प॑पृच्याम्। अ॒न्येन॒ मत्प्र॒मुदः॑कल्पयस्व॒ न ते॒ भ्राता॑ सुभगे वष्ट्ये॒तत् ॥

    स्वर सहित पद पाठ

    न । ते॒ । ना॒थम् । य॒मि॒ । अत्र॑ । अ॒हम् । अ॒स्म‍ि॒ । न । ते॒ । त॒नूम् । त॒न्वा᳡ । सम् । प॒पृ॒च्या॒म् । अ॒न्येन॑ । मत् । प्र॒ऽमुद॑: । क॒ल्प॒य॒स्व॒ । न । ते॒ । भ्राता॑ । सु॒ऽभ॒गे॒ । व॒ष्टि॒ । ए॒तत् ॥१.१३॥


    स्वर रहित मन्त्र

    न ते नाथंयम्यत्राहमस्मि न ते तनूं तन्वा सम्पपृच्याम्। अन्येन मत्प्रमुदःकल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥

    स्वर रहित पद पाठ

    न । ते । नाथम् । यमि । अत्र । अहम् । अस्म‍ि । न । ते । तनूम् । तन्वा । सम् । पपृच्याम् । अन्येन । मत् । प्रऽमुद: । कल्पयस्व । न । ते । भ्राता । सुऽभगे । वष्टि । एतत् ॥१.१३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 13

    Meaning -
    Yama: O Yami, I am not your master, not your husband, so I would not embrace your body with mine. So think of enjoying yourself with someone other than me. O fortunate one, the twin friend of yours does not like this union.

    इस भाष्य को एडिट करें
    Top