अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 8
सूक्त - यम, मन्त्रोक्त
देवता - आर्षी पङ्क्ति
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒मस्य॑ माय॒म्यं काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य। जा॒येव॒ पत्ये॑ त॒न्वंरिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
स्वर सहित पद पाठय॒मस्य॑ । मा॒ । य॒म्य᳡म् । काम॑: । आ । अ॒ग॒न् । स॒मा॒ने । योनौ॑ । स॒ह॒ऽशेय्या॑य । जा॒याऽइ॑व । पत्ये॑ । त॒न्व᳡म् । रि॒रि॒च्या॒म् । वि । चि॒त् । वृ॒हे॒व॒ । रथ्या॑ऽइव । च॒क्रा ॥१.८॥
स्वर रहित मन्त्र
यमस्य मायम्यं काम आगन्त्समाने योनौ सहशेय्याय। जायेव पत्ये तन्वंरिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥
स्वर रहित पद पाठयमस्य । मा । यम्यम् । काम: । आ । अगन् । समाने । योनौ । सहऽशेय्याय । जायाऽइव । पत्ये । तन्वम् । रिरिच्याम् । वि । चित् । वृहेव । रथ्याऽइव । चक्रा ॥१.८॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 8
Subject - Victory, Freedom and Security
Meaning -
Yami: O Yama, I feel stricken and I come with desire to share life with you in one house and one bed and wish I should surrender my body to you as wife does to the husband so that we may carry on the business of life like the two wheels of a chariot.