अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 41
सर॑स्वतींदेव॒यन्तो॑ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा॑ने। सर॑स्वतीं सु॒कृतो॑ हवन्ते॒सर॑स्वती दा॒शुषे॒ वार्यं॑ दात् ॥
स्वर सहित पद पाठसर॑स्वतीम् । दे॒व॒ऽयन्त॑: । ह॒व॒न्ते॒ । सर॑स्वतीम् । अ॒घ्व॒रे । ता॒यमा॑ने । सर॑स्वतीम् । सु॒ऽकृत॑: । ह॒व॒न्ते॒ । सर॑स्वती । दा॒शुषे॑ । वार्य॑म् । दा॒त् ॥१.४१॥
स्वर रहित मन्त्र
सरस्वतींदेवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने। सरस्वतीं सुकृतो हवन्तेसरस्वती दाशुषे वार्यं दात् ॥
स्वर रहित पद पाठसरस्वतीम् । देवऽयन्त: । हवन्ते । सरस्वतीम् । अघ्वरे । तायमाने । सरस्वतीम् । सुऽकृत: । हवन्ते । सरस्वती । दाशुषे । वार्यम् । दात् ॥१.४१॥
अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 41
Subject - Victory, Freedom and Security
Meaning -
People dedicated to Divinity invoke and worship Sarasvati, Mother Voice of divine Omniscience. They worship her in the performance of yajna while the fragrance is expanding and light is radiating. People of holy action invoke and worship Sarasvati while they act. May Sarasvati give to the generous worshipper and yajna performer the fruit the singer of the song divine prays for.