Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 15
    सूक्त - यम, मन्त्रोक्त देवता - आर्षी पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ब॒तो ब॑तासि यम॒नैव ते॒ मनो॒ हृद॑यं चाविदा॒म। अ॒न्या किल॒ त्वां क॒क्ष्येव यु॒क्तं परि॑ष्वजातौ॒ लिबु॑जेव वृ॒क्षम् ॥

    स्वर सहित पद पाठ

    ब॒त: । ब॒त॒ । अ॒सि॒ । य॒म॒ । न । ए॒व । ते॒ । मन॑: । हृद॑यम् । च॒ । अ॒वि॒दा॒म॒ । अ॒न्या । किल॑ । त्वाम् । क॒क्ष्या᳡ऽइव । यु॒क्तम् । परि॑ । स्व॒जा॒तै॒ । लिबु॑जाऽइव । वृ॒क्षम् ॥१.१५॥


    स्वर रहित मन्त्र

    बतो बतासि यमनैव ते मनो हृदयं चाविदाम। अन्या किल त्वां कक्ष्येव युक्तं परिष्वजातौ लिबुजेव वृक्षम् ॥

    स्वर रहित पद पाठ

    बत: । बत । असि । यम । न । एव । ते । मन: । हृदयम् । च । अविदाम । अन्या । किल । त्वाम् । कक्ष्याऽइव । युक्तम् । परि । स्वजातै । लिबुजाऽइव । वृक्षम् ॥१.१५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 15

    Meaning -
    Yami: Sorry Yama, it is a pity I did not understand your mind and heart this way of nature and tradition. May be someone other than me would join you like a girdle round your waist and embrace you as a creeper clings by a tree.

    इस भाष्य को एडिट करें
    Top