Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 1/ मन्त्र 44
    सूक्त - पितरगण देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    उदी॑रता॒मव॑र॒उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्तेनो॑ऽवन्तु पि॒तरो॒ हवे॑षु ॥

    स्वर सहित पद पाठ

    उत् । ई॒र॒ता॒म् । अव॑रे । उत् । परा॑स: । उत् । म॒ध्य॒मा: । पि॒तर॑: । सो॒म्यास॑: । असु॑म् । ये । ई॒यु: । अ॒वृ॒का: । ऋ॒त॒ऽज्ञा: । ते । न॒: । अ॒व॒न्तु॒ । पि॒तर॑: । हवे॑षु ॥१.४४॥


    स्वर रहित मन्त्र

    उदीरतामवरउत्परास उन्मध्यमाः पितरः सोम्यासः। असुं य ईयुरवृका ऋतज्ञास्तेनोऽवन्तु पितरो हवेषु ॥

    स्वर रहित पद पाठ

    उत् । ईरताम् । अवरे । उत् । परास: । उत् । मध्यमा: । पितर: । सोम्यास: । असुम् । ये । ईयु: । अवृका: । ऋतऽज्ञा: । ते । न: । अवन्तु । पितर: । हवेषु ॥१.४४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 1; मन्त्र » 44

    Meaning -
    May the wise and parental seniors of average, high and middle order, harbingers of peace and joy, friendly dynamic scholars and scientists of yajna who know the cosmic order and the laws of nature and living truths of life, rise, inspire us with energy and enthusiasm for life, and may all these saviour and protective powers of nature and humanity strengthen us to defend and promote ourselves in internal and external challenges of life and the environment.

    इस भाष्य को एडिट करें
    Top