अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 10
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च। इन्द्रो॒ मेऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ॥
स्वर सहित पद पाठअ॒घ॒ऽअ॒श्वस्य॑ । इ॒दम् । भे॒ष॒जम् । उ॒भयो॑: । स्व॒जस्य॑ । च॒ । इन्द्र॑: । मे॒ । अहि॑म् । अ॒घ॒ऽयन्त॑म् । अहि॑म् । पै॒द्व: । अ॒र॒न्ध॒य॒त् ॥४.१०॥
स्वर रहित मन्त्र
अघाश्वस्येदं भेषजमुभयो स्वजस्य च। इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत् ॥
स्वर रहित पद पाठअघऽअश्वस्य । इदम् । भेषजम् । उभयो: । स्वजस्य । च । इन्द्र: । मे । अहिम् । अघऽयन्तम् । अहिम् । पैद्व: । अरन्धयत् ॥४.१०॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 10
Translation -
This is the remedy for both the aghāšva (poisonous) and the constrictor (svaja). The resplendent paidva has put the poisonous snake and also the serpent in my power.