Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 10
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    अ॑घा॒श्वस्ये॒दं भे॑ष॒जमु॒भयो॑ स्व॒जस्य॑ च। इन्द्रो॒ मेऽहि॑मघा॒यन्त॒महिं॑ पै॒द्वो अ॑रन्धयत् ॥

    स्वर सहित पद पाठ

    अ॒घ॒ऽअ॒श्वस्य॑ । इ॒दम् । भे॒ष॒जम् । उ॒भयो॑: । स्व॒जस्य॑ । च॒ । इन्द्र॑: । मे॒ । अहि॑म् । अ॒घ॒ऽयन्त॑म् । अहि॑म् । पै॒द्व: । अ॒र॒न्ध॒य॒त् ॥४.१०॥


    स्वर रहित मन्त्र

    अघाश्वस्येदं भेषजमुभयो स्वजस्य च। इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत् ॥

    स्वर रहित पद पाठ

    अघऽअश्वस्य । इदम् । भेषजम् । उभयो: । स्वजस्य । च । इन्द्र: । मे । अहिम् । अघऽयन्तम् । अहिम् । पैद्व: । अरन्धयत् ॥४.१०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 10

    Translation -
    This is the remedy for both the aghāšva (poisonous) and the constrictor (svaja). The resplendent paidva has put the poisonous snake and also the serpent in my power.

    इस भाष्य को एडिट करें
    Top