Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 26
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा ककुम्मती भुरिक्त्रिष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑। अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्। दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ॥

    स्वर सहित पद पाठ

    आ॒रे । अ॒भू॒त् । वि॒षम् । अ॒रौ॒त् । वि॒षे । वि॒षम् । अ॒प्रा॒क् । अपि॑ । अ॒ग्नि: । वि॒षम् । अहे॑: । नि: । अ॒धा॒त् । सोम॑: । नि: । अ॒न॒यी॒त् । दं॒ष्टार॑म् । अनु॑ । अ॒गा॒त् । वि॒षम् । अहि॑: । अ॒मृ॒त॒: ॥४.२६॥


    स्वर रहित मन्त्र

    आरे अभूद्विषमरौद्विषे विषमप्रागपि। अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। दंष्टारमन्वगाद्विषमहिरमृत ॥

    स्वर रहित पद पाठ

    आरे । अभूत् । विषम् । अरौत् । विषे । विषम् । अप्राक् । अपि । अग्नि: । विषम् । अहे: । नि: । अधात् । सोम: । नि: । अनयीत् । दंष्टारम् । अनु । अगात् । विषम् । अहि: । अमृत: ॥४.२६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 26

    Translation -
    It was far away. Still it obstructed the poison. It has mingled the poison with poison. The fire has determined the poison of the snake and soma (cure-juice) has drawn it out. The poison of the snake has gone back to-thé-stinger (danstaram or biter) The snake has died:

    इस भाष्य को एडिट करें
    Top