अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 9
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
अ॑र॒सास॑ इ॒हाह॑यो॒ ये अन्ति॒ ये च॑ दूर॒के। घ॒नेन॑ हन्मि॒ वृश्चि॑क॒महिं॑ द॒ण्डेनाग॑तम् ॥
स्वर सहित पद पाठअ॒र॒सास॑: । इ॒ह । अह॑य: । ये । अन्ति॑ । ये । च॒ । दू॒र॒के । घ॒नेन॑ । ह॒न्मि॒ । वृश्चि॑कम् । अहि॑म् । द॒ण्डेन॑ । आऽग॑तम् ॥४.९॥
स्वर रहित मन्त्र
अरसास इहाहयो ये अन्ति ये च दूरके। घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥
स्वर रहित पद पाठअरसास: । इह । अहय: । ये । अन्ति । ये । च । दूरके । घनेन । हन्मि । वृश्चिकम् । अहिम् । दण्डेन । आऽगतम् ॥४.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 9
Translation -
May the serpents that are near and that are afar, or without rasa or poison become powerless. With a mace I kill the scorpion (vrscika) and with a stick the snake that comes here. With a hard stick I kill the stinger serpent that comes here.