अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 23
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ये अ॑ग्नि॒जा ओ॑षधि॒जा अही॑नां॒ ये अ॑प्सु॒जा वि॒द्युत॑ आबभू॒वुः। येषां॑ जा॒तानि॑ बहु॒धा म॒हान्ति॒ तेभ्यः॑ स॒र्पेभ्यो॒ नम॑सा विधेम ॥
स्वर सहित पद पाठये । अ॒ग्नि॒:ऽजा: । ओ॒ष॒धि॒ऽजा: । अही॑नाम् । ये । अ॒प्सु॒ऽजा: । वि॒ऽद्युत॑: । आ॒ऽब॒भू॒वु: । येषा॑म् । जा॒तानि॑ । ब॒हु॒ऽधा । म॒हान्ति॑ । तेभ्य॑: । स॒र्पेभ्य॑: । नम॑सा । वि॒धे॒म॒ ॥४.२३॥
स्वर रहित मन्त्र
ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः। येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥
स्वर रहित पद पाठये । अग्नि:ऽजा: । ओषधिऽजा: । अहीनाम् । ये । अप्सुऽजा: । विऽद्युत: । आऽबभूवु: । येषाम् । जातानि । बहुऽधा । महान्ति । तेभ्य: । सर्पेभ्य: । नमसा । विधेम ॥४.२३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 23
Translation -
We bow in reverence to those of the serpents, which are born from fire, from plants, which are born in waters and those which have sprung from the lightning; to these whose broods (jatani) are very large in number.