Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 20
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    अही॑नां॒ सर्वे॑षां वि॒षं परा॑ वहन्तु सिन्धवः। ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः ॥

    स्वर सहित पद पाठ

    अही॑नाम् । सर्वे॑षाम् । वि॒षम् । परा॑ । व॒ह॒न्तु॒ । सिन्ध॑व: । ह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: ॥४.२०॥


    स्वर रहित मन्त्र

    अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः। हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥

    स्वर रहित पद पाठ

    अहीनाम् । सर्वेषाम् । विषम् । परा । वहन्तु । सिन्धव: । हता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: ॥४.२०॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 20
    Top