अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 3
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - पथ्याबृहती
सूक्तम् - सर्पविषदूरीकरण सूक्त
अव॑ श्वेत प॒दा ज॑हि॒ पूर्वे॑ण॒ चाप॑रेण च। उ॑दप्लु॒तमि॑व॒ दार्वही॑नामर॒सं वि॒षं वारु॒ग्रम् ॥
स्वर सहित पद पाठअव॑ । श्वे॒त॒ । प॒दा । ज॒हि॒ । पूर्वे॑ण । च॒ । अप॑रेण । च॒ । उ॒दप्लु॒तम्ऽइ॑व । दारु॑ । अही॑नाम् । अ॒र॒सम् । वि॒षम् । वा: । उ॒ग्रम् ॥४.३॥
स्वर रहित मन्त्र
अव श्वेत पदा जहि पूर्वेण चापरेण च। उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥
स्वर रहित पद पाठअव । श्वेत । पदा । जहि । पूर्वेण । च । अपरेण । च । उदप्लुतम्ऽइव । दारु । अहीनाम् । अरसम् । विषम् । वा: । उग्रम् ॥४.३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 3
Translation -
O white horse, smite with your foot, with the fore foot and with the hind foot also. May you stay the strong poison of snakes and make it weak like a wood soaked in water.