Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 2
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - त्रिपदा यवमध्या गायत्री सूक्तम् - सर्पविषदूरीकरण सूक्त

    द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑। रथ॑स्य॒ बन्धु॑रम् ॥

    स्वर सहित पद पाठ

    द॒र्भ: । शो॒चि: । त॒रूण॑कम् । अश्व॑स्य । वार॑: । प॒रु॒षस्य॑ । वार॑: । रथ॑स्य । बन्धु॑रम् ॥४.२॥


    स्वर रहित मन्त्र

    दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः। रथस्य बन्धुरम् ॥

    स्वर रहित पद पाठ

    दर्भ: । शोचि: । तरूणकम् । अश्वस्य । वार: । परुषस्य । वार: । रथस्य । बन्धुरम् ॥४.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 2

    Translation -
    The sacred grass (darbha); the fire, young shoot or tarūņaka (of plants); horse’s hair, man’s hair, the chariot’s nave (are the cures for snake-bite). (bandhur = nave (of a chariot); asva-vara = horse- hair)

    इस भाष्य को एडिट करें
    Top