अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 2
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिपदा यवमध्या गायत्री
सूक्तम् - सर्पविषदूरीकरण सूक्त
द॒र्भः शो॒चिस्त॒रूण॑क॒मश्व॑स्य॒ वारः॑ परु॒षस्य॒ वारः॑। रथ॑स्य॒ बन्धु॑रम् ॥
स्वर सहित पद पाठद॒र्भ: । शो॒चि: । त॒रूण॑कम् । अश्व॑स्य । वार॑: । प॒रु॒षस्य॑ । वार॑: । रथ॑स्य । बन्धु॑रम् ॥४.२॥
स्वर रहित मन्त्र
दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः। रथस्य बन्धुरम् ॥
स्वर रहित पद पाठदर्भ: । शोचि: । तरूणकम् । अश्वस्य । वार: । परुषस्य । वार: । रथस्य । बन्धुरम् ॥४.२॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 2
Translation -
The sacred grass (darbha); the fire, young shoot or tarūņaka (of plants); horse’s hair, man’s hair, the chariot’s nave (are the cures for snake-bite). (bandhur = nave (of a chariot); asva-vara = horse- hair)