Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 16
    सूक्त - कुत्सः देवता - आत्मा छन्दः - त्रिष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    यतः॒ सूर्य॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति। तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न ॥

    स्वर सहित पद पाठ

    यत॑: । सूर्य॑: । उ॒त्ऽएति॑ । अस्त॑म् । यत्र॑ । च॒ । गच्छ॑ति । तत् । ए॒व । म॒न्ये॒ । अ॒हम् । ज्ये॒ष्ठम् । तत् । ऊं॒ इति॑ । न । अति॑ । ए॒ति॒ । किम् । च॒न ॥८.१६॥


    स्वर रहित मन्त्र

    यतः सूर्य उदेत्यस्तं यत्र च गच्छति। तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥

    स्वर रहित पद पाठ

    यत: । सूर्य: । उत्ऽएति । अस्तम् । यत्र । च । गच्छति । तत् । एव । मन्ये । अहम् । ज्येष्ठम् । तत् । ऊं इति । न । अति । एति । किम् । चन ॥८.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 16
    Top