अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 26
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - द्व्यनुष्टुब्गर्भानुष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
इ॒यं क॑ल्या॒ण्यजरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे। यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः ॥
स्वर सहित पद पाठइ॒यम् । क॒ल्या॒णी । अ॒जरा॑ । मर्त्य॑स्य । अ॒मृता॑ । गृ॒हे । यस्मै॑ । कृ॒ता । शये॑ । स: । य: । च॒कार॑ । ज॒जार॑ । स: ॥८.२६॥
स्वर रहित मन्त्र
इयं कल्याण्यजरा मर्त्यस्यामृता गृहे। यस्मै कृता शये स यश्चकार जजार सः ॥
स्वर रहित पद पाठइयम् । कल्याणी । अजरा । मर्त्यस्य । अमृता । गृहे । यस्मै । कृता । शये । स: । य: । चकार । जजार । स: ॥८.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 26
Translation -
This auspicious one (woman) is unaffected by age; an immortal in the home of a mortal. For whom she was made, he (sleeps); he, who made her, has grown old.