अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 35
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
येभि॒र्वात॑ इषि॒तः प्र॒वाति॒ ये दद॑न्ते॒ पञ्च॒ दिशः॑ स॒ध्रीचीः॑। य आहु॑तिम॒त्यम॑न्यन्त दे॒वा अ॒पां ने॒तारः॑ कत॒मे त आ॑सन् ॥
स्वर सहित पद पाठयेभि॑: । वात॑: । इ॒षि॒त: । प्र॒ऽवार्ति॑ । ये । दद॑न्ते । पञ्च॑ । दिश॑: । स॒ध्रीची॑: । ये । आऽहु॑तिम् । अ॒ति॒ऽअम॑न्यन्त । दे॒वा: । अ॒पाम् । ने॒तार॑: । क॒त॒मे । ते । आ॒स॒न् ॥८.३५॥
स्वर रहित मन्त्र
येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः। य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥
स्वर रहित पद पाठयेभि: । वात: । इषित: । प्रऽवार्ति । ये । ददन्ते । पञ्च । दिश: । सध्रीची: । ये । आऽहुतिम् । अतिऽअमन्यन्त । देवा: । अपाम् । नेतार: । कतमे । ते । आसन् ॥८.३५॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 35
Translation -
Inspired by whom the wind blows who hold the five quarters in unison; the bounties of Nature that consider themselves above the sacrificial offerings - which of them are the conductors of waters (apām netāh).