Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 19
    सूक्त - कुत्सः देवता - आत्मा छन्दः - अनुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ्वि प॑श्यति। प्रा॒णेन॑ ति॒र्यङ्प्राण॑ति॒ यस्मि॑ञ्ज्ये॒ष्ठमधि॑ श्रि॒तम् ॥

    स्वर सहित पद पाठ

    स॒त्येन॑ । ऊ॒र्ध्व: । त॒प॒ति॒ । ब्रह्म॑णा । अ॒र्वाङ् । वि । प॒श्य॒ति॒ । प्रा॒णेन॑ । ति॒र्यङ् । प्र । अ॒न॒ति॒ । यस्मि॑न् । ज्ये॒ष्ठम् । अधि॑ । श्रि॒तम् ॥८.१९॥


    स्वर रहित मन्त्र

    सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति। प्राणेन तिर्यङ्प्राणति यस्मिञ्ज्येष्ठमधि श्रितम् ॥

    स्वर रहित पद पाठ

    सत्येन । ऊर्ध्व: । तपति । ब्रह्मणा । अर्वाङ् । वि । पश्यति । प्राणेन । तिर्यङ् । प्र । अनति । यस्मिन् । ज्येष्ठम् । अधि । श्रितम् ॥८.१९॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 19
    Top