Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 2
    सूक्त - कुत्सः देवता - आत्मा छन्दः - बृहतीगर्भानुष्टुप् सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त

    स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः। स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद्यत्प्रा॒णन्नि॑मि॒षच्च॒ यत् ॥

    स्वर सहित पद पाठ

    स्क॒म्भेन॑ । इ॒मे इति॑ । विस्त॑भिते॒ इति॒ विऽस्त॑भिते । द्यौ: । च॒ । भूमि॑: । च॒ । ति॒ष्ठ॒त॒: । स्क॒म्भे । इ॒दम् । सर्व॑म् । आ॒त्म॒न्ऽवत् । यत् । प्रा॒णत् । नि॒ऽमि॒षत् । च॒ । यत् ॥८.२॥


    स्वर रहित मन्त्र

    स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः। स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन्निमिषच्च यत् ॥

    स्वर रहित पद पाठ

    स्कम्भेन । इमे इति । विस्तभिते इति विऽस्तभिते । द्यौ: । च । भूमि: । च । तिष्ठत: । स्कम्भे । इदम् । सर्वम् । आत्मन्ऽवत् । यत् । प्राणत् । निऽमिषत् । च । यत् ॥८.२॥

    अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 2

    Translation -
    These two, the sky and the earth, stand fast fixed apart by the Skambha (the support of the universe): All this, which has soul and which breaths and which winks, verily is in the Skambha itself.

    इस भाष्य को एडिट करें
    Top