अथर्ववेद - काण्ड 10/ सूक्त 8/ मन्त्र 7
सूक्त - कुत्सः
देवता - आत्मा
छन्दः - पराबृहती त्रिष्टुप्
सूक्तम् - ज्येष्ठब्रह्मवर्णन सूक्त
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॑श्चा। अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व तद्ब॑भूव ॥
स्वर सहित पद पाठएक॑ऽचक्रम् । व॒र्त॒ते॒ । एक॑ऽनेमि । स॒हस्र॑ऽअक्षरम् । प्र । पु॒र: । नि । प॒श्चा । अ॒र्धेन॑ । विश्व॑म् । भुव॑नम् । ज॒जान॑ । यत् । अ॒स्य॒ । अ॒र्धम् । क्व᳡ । तत् । ब॒भू॒व॒ ॥८.७॥
स्वर रहित मन्त्र
एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा। अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥
स्वर रहित पद पाठएकऽचक्रम् । वर्तते । एकऽनेमि । सहस्रऽअक्षरम् । प्र । पुर: । नि । पश्चा । अर्धेन । विश्वम् । भुवनम् । जजान । यत् । अस्य । अर्धम् । क्व । तत् । बभूव ॥८.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 8; मन्त्र » 7
Translation -
One-wheeled, one-fellied, and thousand-spoked it moves forward and retums backwards as well. With its half it has created all the beings; where is that which is its other half ?