अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 13
गोभ्यो॒ अश्वे॑भ्यो॒ नमो॒ यच्छाला॑यां वि॒जाय॑ते। विजा॑वति॒ प्रजा॑वति॒ वि ते॒ पाशां॑श्चृतामसि ॥
स्वर सहित पद पाठगोभ्य॑: । अश्वे॑भ्य: । नम॑: । यत् । शाला॑याम् । वि॒ऽजाय॑ते । विजा॑ऽवति । प्रजा॑ऽवति । वि । ते॒ । पाशा॑न् । चृ॒ता॒म॒सि॒ ॥३.१३॥
स्वर रहित मन्त्र
गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते। विजावति प्रजावति वि ते पाशांश्चृतामसि ॥
स्वर रहित पद पाठगोभ्य: । अश्वेभ्य: । नम: । यत् । शालायाम् । विऽजायते । विजाऽवति । प्रजाऽवति । वि । ते । पाशान् । चृतामसि ॥३.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 13
Translation -
Our homage be to cows and to horses, whatever is born in this mansion. O mansion rich in births (vijavati) and full of children (prjavati), we untie your ceremonial barring nets.