अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 17
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - प्रस्तारपङ्क्तिः
सूक्तम् - शाला सूक्त
तृणै॒रावृ॑ता पल॒दान्वसा॑ना॒ रात्री॑व॒ शाला॒ जग॑तो नि॒वेश॑नी। मि॒ता पृ॑थि॒व्यां ति॑ष्ठसि ह॒स्तिनी॑व प॒द्वती॑ ॥
स्वर सहित पद पाठतृणै॑: । आऽवृ॑ता । प॒ल॒दान् । वसा॑ना । रात्री॑ऽइव । शाला॑ । जग॑त: । नि॒ऽवेश॑नी । मि॒ता । पृ॒थि॒व्याम् । ति॒ष्ठ॒सि॒। ह॒स्तिनी॑ऽइव । प॒त्ऽवती॑ ॥३.१७॥
स्वर रहित मन्त्र
तृणैरावृता पलदान्वसाना रात्रीव शाला जगतो निवेशनी। मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥
स्वर रहित पद पाठतृणै: । आऽवृता । पलदान् । वसाना । रात्रीऽइव । शाला । जगत: । निऽवेशनी । मिता । पृथिव्याम् । तिष्ठसि। हस्तिनीऽइव । पत्ऽवती ॥३.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 17
Translation -
Enclosed with grass, clothed in mats, the mansion, like the night, is the place of rest for living ones. Constructed on the earth, (O mansion), you stand like a cow-eléphant (hastini) supported on large feet.