अथर्ववेद - काण्ड 9/ सूक्त 3/ मन्त्र 6
सूक्त - भृग्वङ्गिराः
देवता - शाला
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शाला सूक्त
यानि॑ ते॒ऽन्तः शि॒क्यान्याबे॒धू र॒ण्या॑य॒ कम्। प्र ते॒ तानि॑ चृतामसि शि॒वा मा॑नस्य पत्नी न॒ उद्धि॑ता त॒न्वे भव ॥
स्वर सहित पद पाठयानि॑ । ते॒ । अ॒न्त: । शि॒क्या᳡नि । आ॒ऽबे॒धु: । र॒ण्या᳡य । कम् । प्र । ते॒ । तानि॑ । चृ॒ता॒म॒सि॒ । शि॒वा । मा॒न॒स्य॒ । प॒त्नि॒ । न॒: । उध्दि॑ता । त॒न्वे᳡ । भ॒व॒ ॥३.६॥
स्वर रहित मन्त्र
यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम्। प्र ते तानि चृतामसि शिवा मानस्य पत्नी न उद्धिता तन्वे भव ॥
स्वर रहित पद पाठयानि । ते । अन्त: । शिक्यानि । आऽबेधु: । रण्याय । कम् । प्र । ते । तानि । चृतामसि । शिवा । मानस्य । पत्नि । न: । उध्दिता । तन्वे । भव ॥३.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 3; मन्त्र » 6
Translation -
What hanging baskets (antah Sikya) they have tied within you for beauty and enjoyment, on them we put lights. O queen of buildings (manasya pamya), erected high, may you be propitious for our bodies.